सुबन्तावली षड्भुजगौराङ्ग

Roma

पुमान्एकद्विबहु
प्रथमाषड्भुजगौराङ्गः षड्भुजगौराङ्गौ षड्भुजगौराङ्गाः
सम्बोधनम्षड्भुजगौराङ्ग षड्भुजगौराङ्गौ षड्भुजगौराङ्गाः
द्वितीयाषड्भुजगौराङ्गम् षड्भुजगौराङ्गौ षड्भुजगौराङ्गान्
तृतीयाषड्भुजगौराङ्गेण षड्भुजगौराङ्गाभ्याम् षड्भुजगौराङ्गैः षड्भुजगौराङ्गेभिः
चतुर्थीषड्भुजगौराङ्गाय षड्भुजगौराङ्गाभ्याम् षड्भुजगौराङ्गेभ्यः
पञ्चमीषड्भुजगौराङ्गात् षड्भुजगौराङ्गाभ्याम् षड्भुजगौराङ्गेभ्यः
षष्ठीषड्भुजगौराङ्गस्य षड्भुजगौराङ्गयोः षड्भुजगौराङ्गाणाम्
सप्तमीषड्भुजगौराङ्गे षड्भुजगौराङ्गयोः षड्भुजगौराङ्गेषु

समास षड्भुजगौराङ्ग

अव्यय ॰षड्भुजगौराङ्गम् ॰षड्भुजगौराङ्गात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria