Declension table of ?ṣaḍaśva

Deva

NeuterSingularDualPlural
Nominativeṣaḍaśvam ṣaḍaśve ṣaḍaśvāni
Vocativeṣaḍaśva ṣaḍaśve ṣaḍaśvāni
Accusativeṣaḍaśvam ṣaḍaśve ṣaḍaśvāni
Instrumentalṣaḍaśvena ṣaḍaśvābhyām ṣaḍaśvaiḥ
Dativeṣaḍaśvāya ṣaḍaśvābhyām ṣaḍaśvebhyaḥ
Ablativeṣaḍaśvāt ṣaḍaśvābhyām ṣaḍaśvebhyaḥ
Genitiveṣaḍaśvasya ṣaḍaśvayoḥ ṣaḍaśvānām
Locativeṣaḍaśve ṣaḍaśvayoḥ ṣaḍaśveṣu

Compound ṣaḍaśva -

Adverb -ṣaḍaśvam -ṣaḍaśvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria