सुबन्तावली ?षडश्व

Roma

नपुंसकम्एकद्विबहु
प्रथमाषडश्वम् षडश्वे षडश्वानि
सम्बोधनम्षडश्व षडश्वे षडश्वानि
द्वितीयाषडश्वम् षडश्वे षडश्वानि
तृतीयाषडश्वेन षडश्वाभ्याम् षडश्वैः
चतुर्थीषडश्वाय षडश्वाभ्याम् षडश्वेभ्यः
पञ्चमीषडश्वात् षडश्वाभ्याम् षडश्वेभ्यः
षष्ठीषडश्वस्य षडश्वयोः षडश्वानाम्
सप्तमीषडश्वे षडश्वयोः षडश्वेषु

समास षडश्व

अव्यय ॰षडश्वम् ॰षडश्वात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria