सुबन्तावली ?ष्ठेविष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाष्ठेविष्यन्ती ष्ठेविष्यन्त्यौ ष्ठेविष्यन्त्यः
सम्बोधनम्ष्ठेविष्यन्ति ष्ठेविष्यन्त्यौ ष्ठेविष्यन्त्यः
द्वितीयाष्ठेविष्यन्तीम् ष्ठेविष्यन्त्यौ ष्ठेविष्यन्तीः
तृतीयाष्ठेविष्यन्त्या ष्ठेविष्यन्तीभ्याम् ष्ठेविष्यन्तीभिः
चतुर्थीष्ठेविष्यन्त्यै ष्ठेविष्यन्तीभ्याम् ष्ठेविष्यन्तीभ्यः
पञ्चमीष्ठेविष्यन्त्याः ष्ठेविष्यन्तीभ्याम् ष्ठेविष्यन्तीभ्यः
षष्ठीष्ठेविष्यन्त्याः ष्ठेविष्यन्त्योः ष्ठेविष्यन्तीनाम्
सप्तमीष्ठेविष्यन्त्याम् ष्ठेविष्यन्त्योः ष्ठेविष्यन्तीषु

समास ष्ठेविष्यन्ति ष्ठेविष्यन्ती

अव्यय ॰ष्ठेविष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria