Declension table of ?ṛtavatī

Deva

FeminineSingularDualPlural
Nominativeṛtavatī ṛtavatyau ṛtavatyaḥ
Vocativeṛtavati ṛtavatyau ṛtavatyaḥ
Accusativeṛtavatīm ṛtavatyau ṛtavatīḥ
Instrumentalṛtavatyā ṛtavatībhyām ṛtavatībhiḥ
Dativeṛtavatyai ṛtavatībhyām ṛtavatībhyaḥ
Ablativeṛtavatyāḥ ṛtavatībhyām ṛtavatībhyaḥ
Genitiveṛtavatyāḥ ṛtavatyoḥ ṛtavatīnām
Locativeṛtavatyām ṛtavatyoḥ ṛtavatīṣu

Compound ṛtavati - ṛtavatī -

Adverb -ṛtavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria