सुबन्तावली ?ऋतवती

Roma

स्त्रीएकद्विबहु
प्रथमाऋतवती ऋतवत्यौ ऋतवत्यः
सम्बोधनम्ऋतवति ऋतवत्यौ ऋतवत्यः
द्वितीयाऋतवतीम् ऋतवत्यौ ऋतवतीः
तृतीयाऋतवत्या ऋतवतीभ्याम् ऋतवतीभिः
चतुर्थीऋतवत्यै ऋतवतीभ्याम् ऋतवतीभ्यः
पञ्चमीऋतवत्याः ऋतवतीभ्याम् ऋतवतीभ्यः
षष्ठीऋतवत्याः ऋतवत्योः ऋतवतीनाम्
सप्तमीऋतवत्याम् ऋतवत्योः ऋतवतीषु

समास ऋतवति ऋतवती

अव्यय ॰ऋतवति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria