Declension table of ṛta

Deva

MasculineSingularDualPlural
Nominativeṛtaḥ ṛtau ṛtāḥ
Vocativeṛta ṛtau ṛtāḥ
Accusativeṛtam ṛtau ṛtān
Instrumentalṛtena ṛtābhyām ṛtaiḥ ṛtebhiḥ
Dativeṛtāya ṛtābhyām ṛtebhyaḥ
Ablativeṛtāt ṛtābhyām ṛtebhyaḥ
Genitiveṛtasya ṛtayoḥ ṛtānām
Locativeṛte ṛtayoḥ ṛteṣu

Compound ṛta -

Adverb -ṛtam -ṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria