सुबन्तावली ऋत

Roma

पुमान्एकद्विबहु
प्रथमाऋतः ऋतौ ऋताः
सम्बोधनम्ऋत ऋतौ ऋताः
द्वितीयाऋतम् ऋतौ ऋतान्
तृतीयाऋतेन ऋताभ्याम् ऋतैः ऋतेभिः
चतुर्थीऋताय ऋताभ्याम् ऋतेभ्यः
पञ्चमीऋतात् ऋताभ्याम् ऋतेभ्यः
षष्ठीऋतस्य ऋतयोः ऋतानाम्
सप्तमीऋते ऋतयोः ऋतेषु

समास ऋत

अव्यय ॰ऋतम् ॰ऋतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria