सुबन्तावली ?ऋम्फिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाऋम्फिष्यन्ती ऋम्फिष्यन्त्यौ ऋम्फिष्यन्त्यः
सम्बोधनम्ऋम्फिष्यन्ति ऋम्फिष्यन्त्यौ ऋम्फिष्यन्त्यः
द्वितीयाऋम्फिष्यन्तीम् ऋम्फिष्यन्त्यौ ऋम्फिष्यन्तीः
तृतीयाऋम्फिष्यन्त्या ऋम्फिष्यन्तीभ्याम् ऋम्फिष्यन्तीभिः
चतुर्थीऋम्फिष्यन्त्यै ऋम्फिष्यन्तीभ्याम् ऋम्फिष्यन्तीभ्यः
पञ्चमीऋम्फिष्यन्त्याः ऋम्फिष्यन्तीभ्याम् ऋम्फिष्यन्तीभ्यः
षष्ठीऋम्फिष्यन्त्याः ऋम्फिष्यन्त्योः ऋम्फिष्यन्तीनाम्
सप्तमीऋम्फिष्यन्त्याम् ऋम्फिष्यन्त्योः ऋम्फिष्यन्तीषु

समास ऋम्फिष्यन्ति ऋम्फिष्यन्ती

अव्यय ॰ऋम्फिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria