Declension table of ṛju

Deva

MasculineSingularDualPlural
Nominativeṛjuḥ ṛjū ṛjavaḥ
Vocativeṛjo ṛjū ṛjavaḥ
Accusativeṛjum ṛjū ṛjūn
Instrumentalṛjunā ṛjubhyām ṛjubhiḥ
Dativeṛjave ṛjubhyām ṛjubhyaḥ
Ablativeṛjoḥ ṛjubhyām ṛjubhyaḥ
Genitiveṛjoḥ ṛjvoḥ ṛjūnām
Locativeṛjau ṛjvoḥ ṛjuṣu

Compound ṛju -

Adverb -ṛju

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria