सुबन्तावली ऋजु

Roma

पुमान्एकद्विबहु
प्रथमाऋजुः ऋजू ऋजवः
सम्बोधनम्ऋजो ऋजू ऋजवः
द्वितीयाऋजुम् ऋजू ऋजून्
तृतीयाऋजुना ऋजुभ्याम् ऋजुभिः
चतुर्थीऋजवे ऋजुभ्याम् ऋजुभ्यः
पञ्चमीऋजोः ऋजुभ्याम् ऋजुभ्यः
षष्ठीऋजोः ऋज्वोः ऋजूनाम्
सप्तमीऋजौ ऋज्वोः ऋजुषु

समास ऋजु

अव्यय ॰ऋजु

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria