Declension table of ṛddhiprāpta

Deva

MasculineSingularDualPlural
Nominativeṛddhiprāptaḥ ṛddhiprāptau ṛddhiprāptāḥ
Vocativeṛddhiprāpta ṛddhiprāptau ṛddhiprāptāḥ
Accusativeṛddhiprāptam ṛddhiprāptau ṛddhiprāptān
Instrumentalṛddhiprāptena ṛddhiprāptābhyām ṛddhiprāptaiḥ ṛddhiprāptebhiḥ
Dativeṛddhiprāptāya ṛddhiprāptābhyām ṛddhiprāptebhyaḥ
Ablativeṛddhiprāptāt ṛddhiprāptābhyām ṛddhiprāptebhyaḥ
Genitiveṛddhiprāptasya ṛddhiprāptayoḥ ṛddhiprāptānām
Locativeṛddhiprāpte ṛddhiprāptayoḥ ṛddhiprāpteṣu

Compound ṛddhiprāpta -

Adverb -ṛddhiprāptam -ṛddhiprāptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria