सुबन्तावली ऋद्धिप्राप्त

Roma

पुमान्एकद्विबहु
प्रथमाऋद्धिप्राप्तः ऋद्धिप्राप्तौ ऋद्धिप्राप्ताः
सम्बोधनम्ऋद्धिप्राप्त ऋद्धिप्राप्तौ ऋद्धिप्राप्ताः
द्वितीयाऋद्धिप्राप्तम् ऋद्धिप्राप्तौ ऋद्धिप्राप्तान्
तृतीयाऋद्धिप्राप्तेन ऋद्धिप्राप्ताभ्याम् ऋद्धिप्राप्तैः ऋद्धिप्राप्तेभिः
चतुर्थीऋद्धिप्राप्ताय ऋद्धिप्राप्ताभ्याम् ऋद्धिप्राप्तेभ्यः
पञ्चमीऋद्धिप्राप्तात् ऋद्धिप्राप्ताभ्याम् ऋद्धिप्राप्तेभ्यः
षष्ठीऋद्धिप्राप्तस्य ऋद्धिप्राप्तयोः ऋद्धिप्राप्तानाम्
सप्तमीऋद्धिप्राप्ते ऋद्धिप्राप्तयोः ऋद्धिप्राप्तेषु

समास ऋद्धिप्राप्त

अव्यय ॰ऋद्धिप्राप्तम् ॰ऋद्धिप्राप्तात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria