Declension table of ?ṛchantī

Deva

FeminineSingularDualPlural
Nominativeṛchantī ṛchantyau ṛchantyaḥ
Vocativeṛchanti ṛchantyau ṛchantyaḥ
Accusativeṛchantīm ṛchantyau ṛchantīḥ
Instrumentalṛchantyā ṛchantībhyām ṛchantībhiḥ
Dativeṛchantyai ṛchantībhyām ṛchantībhyaḥ
Ablativeṛchantyāḥ ṛchantībhyām ṛchantībhyaḥ
Genitiveṛchantyāḥ ṛchantyoḥ ṛchantīnām
Locativeṛchantyām ṛchantyoḥ ṛchantīṣu

Compound ṛchanti - ṛchantī -

Adverb -ṛchanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria