सुबन्तावली ?ऋछन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाऋछन्ती ऋछन्त्यौ ऋछन्त्यः
सम्बोधनम्ऋछन्ति ऋछन्त्यौ ऋछन्त्यः
द्वितीयाऋछन्तीम् ऋछन्त्यौ ऋछन्तीः
तृतीयाऋछन्त्या ऋछन्तीभ्याम् ऋछन्तीभिः
चतुर्थीऋछन्त्यै ऋछन्तीभ्याम् ऋछन्तीभ्यः
पञ्चमीऋछन्त्याः ऋछन्तीभ्याम् ऋछन्तीभ्यः
षष्ठीऋछन्त्याः ऋछन्त्योः ऋछन्तीनाम्
सप्तमीऋछन्त्याम् ऋछन्त्योः ऋछन्तीषु

समास ऋछन्ति ऋछन्ती

अव्यय ॰ऋछन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria