सुबन्तावली ?ऋचन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाऋचन्ती ऋचन्त्यौ ऋचन्त्यः
सम्बोधनम्ऋचन्ति ऋचन्त्यौ ऋचन्त्यः
द्वितीयाऋचन्तीम् ऋचन्त्यौ ऋचन्तीः
तृतीयाऋचन्त्या ऋचन्तीभ्याम् ऋचन्तीभिः
चतुर्थीऋचन्त्यै ऋचन्तीभ्याम् ऋचन्तीभ्यः
पञ्चमीऋचन्त्याः ऋचन्तीभ्याम् ऋचन्तीभ्यः
षष्ठीऋचन्त्याः ऋचन्त्योः ऋचन्तीनाम्
सप्तमीऋचन्त्याम् ऋचन्त्योः ऋचन्तीषु

समास ऋचन्ति ऋचन्ती

अव्यय ॰ऋचन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria