सुबन्तावली ?ऋषत्

Roma

नपुंसकम्एकद्विबहु
प्रथमाऋषत् ऋषन्ती ऋषती ऋषन्ति
सम्बोधनम्ऋषत् ऋषन्ती ऋषती ऋषन्ति
द्वितीयाऋषत् ऋषन्ती ऋषती ऋषन्ति
तृतीयाऋषता ऋषद्भ्याम् ऋषद्भिः
चतुर्थीऋषते ऋषद्भ्याम् ऋषद्भ्यः
पञ्चमीऋषतः ऋषद्भ्याम् ऋषद्भ्यः
षष्ठीऋषतः ऋषतोः ऋषताम्
सप्तमीऋषति ऋषतोः ऋषत्सु

अव्यय ॰ऋषतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria