Declension table of ṛṣabhatara

Deva

MasculineSingularDualPlural
Nominativeṛṣabhataraḥ ṛṣabhatarau ṛṣabhatarāḥ
Vocativeṛṣabhatara ṛṣabhatarau ṛṣabhatarāḥ
Accusativeṛṣabhataram ṛṣabhatarau ṛṣabhatarān
Instrumentalṛṣabhatareṇa ṛṣabhatarābhyām ṛṣabhataraiḥ ṛṣabhatarebhiḥ
Dativeṛṣabhatarāya ṛṣabhatarābhyām ṛṣabhatarebhyaḥ
Ablativeṛṣabhatarāt ṛṣabhatarābhyām ṛṣabhatarebhyaḥ
Genitiveṛṣabhatarasya ṛṣabhatarayoḥ ṛṣabhatarāṇām
Locativeṛṣabhatare ṛṣabhatarayoḥ ṛṣabhatareṣu

Compound ṛṣabhatara -

Adverb -ṛṣabhataram -ṛṣabhatarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria