सुबन्तावली ऋषभतर

Roma

पुमान्एकद्विबहु
प्रथमाऋषभतरः ऋषभतरौ ऋषभतराः
सम्बोधनम्ऋषभतर ऋषभतरौ ऋषभतराः
द्वितीयाऋषभतरम् ऋषभतरौ ऋषभतरान्
तृतीयाऋषभतरेण ऋषभतराभ्याम् ऋषभतरैः ऋषभतरेभिः
चतुर्थीऋषभतराय ऋषभतराभ्याम् ऋषभतरेभ्यः
पञ्चमीऋषभतरात् ऋषभतराभ्याम् ऋषभतरेभ्यः
षष्ठीऋषभतरस्य ऋषभतरयोः ऋषभतराणाम्
सप्तमीऋषभतरे ऋषभतरयोः ऋषभतरेषु

समास ऋषभतर

अव्यय ॰ऋषभतरम् ॰ऋषभतरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria