Declension table of ṛṣabhanātha

Deva

MasculineSingularDualPlural
Nominativeṛṣabhanāthaḥ ṛṣabhanāthau ṛṣabhanāthāḥ
Vocativeṛṣabhanātha ṛṣabhanāthau ṛṣabhanāthāḥ
Accusativeṛṣabhanātham ṛṣabhanāthau ṛṣabhanāthān
Instrumentalṛṣabhanāthena ṛṣabhanāthābhyām ṛṣabhanāthaiḥ ṛṣabhanāthebhiḥ
Dativeṛṣabhanāthāya ṛṣabhanāthābhyām ṛṣabhanāthebhyaḥ
Ablativeṛṣabhanāthāt ṛṣabhanāthābhyām ṛṣabhanāthebhyaḥ
Genitiveṛṣabhanāthasya ṛṣabhanāthayoḥ ṛṣabhanāthānām
Locativeṛṣabhanāthe ṛṣabhanāthayoḥ ṛṣabhanātheṣu

Compound ṛṣabhanātha -

Adverb -ṛṣabhanātham -ṛṣabhanāthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria