सुबन्तावली ऋषभनाथ

Roma

पुमान्एकद्विबहु
प्रथमाऋषभनाथः ऋषभनाथौ ऋषभनाथाः
सम्बोधनम्ऋषभनाथ ऋषभनाथौ ऋषभनाथाः
द्वितीयाऋषभनाथम् ऋषभनाथौ ऋषभनाथान्
तृतीयाऋषभनाथेन ऋषभनाथाभ्याम् ऋषभनाथैः ऋषभनाथेभिः
चतुर्थीऋषभनाथाय ऋषभनाथाभ्याम् ऋषभनाथेभ्यः
पञ्चमीऋषभनाथात् ऋषभनाथाभ्याम् ऋषभनाथेभ्यः
षष्ठीऋषभनाथस्य ऋषभनाथयोः ऋषभनाथानाम्
सप्तमीऋषभनाथे ऋषभनाथयोः ऋषभनाथेषु

समास ऋषभनाथ

अव्यय ॰ऋषभनाथम् ॰ऋषभनाथात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria