Declension table of ṇatva

Deva

NeuterSingularDualPlural
Nominativeṇatvam ṇatve ṇatvāni
Vocativeṇatva ṇatve ṇatvāni
Accusativeṇatvam ṇatve ṇatvāni
Instrumentalṇatvena ṇatvābhyām ṇatvaiḥ
Dativeṇatvāya ṇatvābhyām ṇatvebhyaḥ
Ablativeṇatvāt ṇatvābhyām ṇatvebhyaḥ
Genitiveṇatvasya ṇatvayoḥ ṇatvānām
Locativeṇatve ṇatvayoḥ ṇatveṣu

Compound ṇatva -

Adverb -ṇatvam -ṇatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria