Declension table of ḍuṇḍubha

Deva

MasculineSingularDualPlural
Nominativeḍuṇḍubhaḥ ḍuṇḍubhau ḍuṇḍubhāḥ
Vocativeḍuṇḍubha ḍuṇḍubhau ḍuṇḍubhāḥ
Accusativeḍuṇḍubham ḍuṇḍubhau ḍuṇḍubhān
Instrumentalḍuṇḍubhena ḍuṇḍubhābhyām ḍuṇḍubhaiḥ ḍuṇḍubhebhiḥ
Dativeḍuṇḍubhāya ḍuṇḍubhābhyām ḍuṇḍubhebhyaḥ
Ablativeḍuṇḍubhāt ḍuṇḍubhābhyām ḍuṇḍubhebhyaḥ
Genitiveḍuṇḍubhasya ḍuṇḍubhayoḥ ḍuṇḍubhānām
Locativeḍuṇḍubhe ḍuṇḍubhayoḥ ḍuṇḍubheṣu

Compound ḍuṇḍubha -

Adverb -ḍuṇḍubham -ḍuṇḍubhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria