Declension table of ?ḍimpitavat

Deva

MasculineSingularDualPlural
Nominativeḍimpitavān ḍimpitavantau ḍimpitavantaḥ
Vocativeḍimpitavan ḍimpitavantau ḍimpitavantaḥ
Accusativeḍimpitavantam ḍimpitavantau ḍimpitavataḥ
Instrumentalḍimpitavatā ḍimpitavadbhyām ḍimpitavadbhiḥ
Dativeḍimpitavate ḍimpitavadbhyām ḍimpitavadbhyaḥ
Ablativeḍimpitavataḥ ḍimpitavadbhyām ḍimpitavadbhyaḥ
Genitiveḍimpitavataḥ ḍimpitavatoḥ ḍimpitavatām
Locativeḍimpitavati ḍimpitavatoḥ ḍimpitavatsu

Compound ḍimpitavat -

Adverb -ḍimpitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria