सुबन्तावली डिम्पितवत्Roma |
---|
पुमान् | एक | द्वि | बहु |
---|---|---|---|
प्रथमा | डिम्पितवान् | डिम्पितवन्तौ | डिम्पितवन्तः |
सम्बोधनम् | डिम्पितवन् | डिम्पितवन्तौ | डिम्पितवन्तः |
द्वितीया | डिम्पितवन्तम् | डिम्पितवन्तौ | डिम्पितवतः |
तृतीया | डिम्पितवता | डिम्पितवद्भ्याम् | डिम्पितवद्भिः |
चतुर्थी | डिम्पितवते | डिम्पितवद्भ्याम् | डिम्पितवद्भ्यः |
पञ्चमी | डिम्पितवतः | डिम्पितवद्भ्याम् | डिम्पितवद्भ्यः |
षष्ठी | डिम्पितवतः | डिम्पितवतोः | डिम्पितवताम् |
सप्तमी | डिम्पितवति | डिम्पितवतोः | डिम्पितवत्सु |