सुबन्तावली ?डिम्पयितव्य

Roma

पुमान्एकद्विबहु
प्रथमाडिम्पयितव्यः डिम्पयितव्यौ डिम्पयितव्याः
सम्बोधनम्डिम्पयितव्य डिम्पयितव्यौ डिम्पयितव्याः
द्वितीयाडिम्पयितव्यम् डिम्पयितव्यौ डिम्पयितव्यान्
तृतीयाडिम्पयितव्येन डिम्पयितव्याभ्याम् डिम्पयितव्यैः डिम्पयितव्येभिः
चतुर्थीडिम्पयितव्याय डिम्पयितव्याभ्याम् डिम्पयितव्येभ्यः
पञ्चमीडिम्पयितव्यात् डिम्पयितव्याभ्याम् डिम्पयितव्येभ्यः
षष्ठीडिम्पयितव्यस्य डिम्पयितव्ययोः डिम्पयितव्यानाम्
सप्तमीडिम्पयितव्ये डिम्पयितव्ययोः डिम्पयितव्येषु

समास डिम्पयितव्य

अव्यय ॰डिम्पयितव्यम् ॰डिम्पयितव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria