सुबन्तावली ?डिम्पयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाडिम्पयिष्यमाणः डिम्पयिष्यमाणौ डिम्पयिष्यमाणाः
सम्बोधनम्डिम्पयिष्यमाण डिम्पयिष्यमाणौ डिम्पयिष्यमाणाः
द्वितीयाडिम्पयिष्यमाणम् डिम्पयिष्यमाणौ डिम्पयिष्यमाणान्
तृतीयाडिम्पयिष्यमाणेन डिम्पयिष्यमाणाभ्याम् डिम्पयिष्यमाणैः डिम्पयिष्यमाणेभिः
चतुर्थीडिम्पयिष्यमाणाय डिम्पयिष्यमाणाभ्याम् डिम्पयिष्यमाणेभ्यः
पञ्चमीडिम्पयिष्यमाणात् डिम्पयिष्यमाणाभ्याम् डिम्पयिष्यमाणेभ्यः
षष्ठीडिम्पयिष्यमाणस्य डिम्पयिष्यमाणयोः डिम्पयिष्यमाणानाम्
सप्तमीडिम्पयिष्यमाणे डिम्पयिष्यमाणयोः डिम्पयिष्यमाणेषु

समास डिम्पयिष्यमाण

अव्यय ॰डिम्पयिष्यमाणम् ॰डिम्पयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria