Declension table of ?ḍimpayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeḍimpayiṣyamāṇaḥ ḍimpayiṣyamāṇau ḍimpayiṣyamāṇāḥ
Vocativeḍimpayiṣyamāṇa ḍimpayiṣyamāṇau ḍimpayiṣyamāṇāḥ
Accusativeḍimpayiṣyamāṇam ḍimpayiṣyamāṇau ḍimpayiṣyamāṇān
Instrumentalḍimpayiṣyamāṇena ḍimpayiṣyamāṇābhyām ḍimpayiṣyamāṇaiḥ ḍimpayiṣyamāṇebhiḥ
Dativeḍimpayiṣyamāṇāya ḍimpayiṣyamāṇābhyām ḍimpayiṣyamāṇebhyaḥ
Ablativeḍimpayiṣyamāṇāt ḍimpayiṣyamāṇābhyām ḍimpayiṣyamāṇebhyaḥ
Genitiveḍimpayiṣyamāṇasya ḍimpayiṣyamāṇayoḥ ḍimpayiṣyamāṇānām
Locativeḍimpayiṣyamāṇe ḍimpayiṣyamāṇayoḥ ḍimpayiṣyamāṇeṣu

Compound ḍimpayiṣyamāṇa -

Adverb -ḍimpayiṣyamāṇam -ḍimpayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria