Declension table of ḍiṇḍima

Deva

MasculineSingularDualPlural
Nominativeḍiṇḍimaḥ ḍiṇḍimau ḍiṇḍimāḥ
Vocativeḍiṇḍima ḍiṇḍimau ḍiṇḍimāḥ
Accusativeḍiṇḍimam ḍiṇḍimau ḍiṇḍimān
Instrumentalḍiṇḍimena ḍiṇḍimābhyām ḍiṇḍimaiḥ ḍiṇḍimebhiḥ
Dativeḍiṇḍimāya ḍiṇḍimābhyām ḍiṇḍimebhyaḥ
Ablativeḍiṇḍimāt ḍiṇḍimābhyām ḍiṇḍimebhyaḥ
Genitiveḍiṇḍimasya ḍiṇḍimayoḥ ḍiṇḍimānām
Locativeḍiṇḍime ḍiṇḍimayoḥ ḍiṇḍimeṣu

Compound ḍiṇḍima -

Adverb -ḍiṇḍimam -ḍiṇḍimāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria