Declension table of śyenapāta

Deva

NeuterSingularDualPlural
Nominativeśyenapātam śyenapāte śyenapātāni
Vocativeśyenapāta śyenapāte śyenapātāni
Accusativeśyenapātam śyenapāte śyenapātāni
Instrumentalśyenapātena śyenapātābhyām śyenapātaiḥ
Dativeśyenapātāya śyenapātābhyām śyenapātebhyaḥ
Ablativeśyenapātāt śyenapātābhyām śyenapātebhyaḥ
Genitiveśyenapātasya śyenapātayoḥ śyenapātānām
Locativeśyenapāte śyenapātayoḥ śyenapāteṣu

Compound śyenapāta -

Adverb -śyenapātam -śyenapātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria