Declension table of ?śyāmakaṅgu

Deva

MasculineSingularDualPlural
Nominativeśyāmakaṅguḥ śyāmakaṅgū śyāmakaṅgavaḥ
Vocativeśyāmakaṅgo śyāmakaṅgū śyāmakaṅgavaḥ
Accusativeśyāmakaṅgum śyāmakaṅgū śyāmakaṅgūn
Instrumentalśyāmakaṅgunā śyāmakaṅgubhyām śyāmakaṅgubhiḥ
Dativeśyāmakaṅgave śyāmakaṅgubhyām śyāmakaṅgubhyaḥ
Ablativeśyāmakaṅgoḥ śyāmakaṅgubhyām śyāmakaṅgubhyaḥ
Genitiveśyāmakaṅgoḥ śyāmakaṅgvoḥ śyāmakaṅgūnām
Locativeśyāmakaṅgau śyāmakaṅgvoḥ śyāmakaṅguṣu

Compound śyāmakaṅgu -

Adverb -śyāmakaṅgu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria