सुबन्तावली ?श्यामकङ्गु

Roma

पुमान्एकद्विबहु
प्रथमाश्यामकङ्गुः श्यामकङ्गू श्यामकङ्गवः
सम्बोधनम्श्यामकङ्गो श्यामकङ्गू श्यामकङ्गवः
द्वितीयाश्यामकङ्गुम् श्यामकङ्गू श्यामकङ्गून्
तृतीयाश्यामकङ्गुना श्यामकङ्गुभ्याम् श्यामकङ्गुभिः
चतुर्थीश्यामकङ्गवे श्यामकङ्गुभ्याम् श्यामकङ्गुभ्यः
पञ्चमीश्यामकङ्गोः श्यामकङ्गुभ्याम् श्यामकङ्गुभ्यः
षष्ठीश्यामकङ्गोः श्यामकङ्ग्वोः श्यामकङ्गूनाम्
सप्तमीश्यामकङ्गौ श्यामकङ्ग्वोः श्यामकङ्गुषु

समास श्यामकङ्गु

अव्यय ॰श्यामकङ्गु

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria