Declension table of ?śyāmācārya

Deva

MasculineSingularDualPlural
Nominativeśyāmācāryaḥ śyāmācāryau śyāmācāryāḥ
Vocativeśyāmācārya śyāmācāryau śyāmācāryāḥ
Accusativeśyāmācāryam śyāmācāryau śyāmācāryān
Instrumentalśyāmācāryeṇa śyāmācāryābhyām śyāmācāryaiḥ śyāmācāryebhiḥ
Dativeśyāmācāryāya śyāmācāryābhyām śyāmācāryebhyaḥ
Ablativeśyāmācāryāt śyāmācāryābhyām śyāmācāryebhyaḥ
Genitiveśyāmācāryasya śyāmācāryayoḥ śyāmācāryāṇām
Locativeśyāmācārye śyāmācāryayoḥ śyāmācāryeṣu

Compound śyāmācārya -

Adverb -śyāmācāryam -śyāmācāryāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria