सुबन्तावली ?श्यामाचार्य

Roma

पुमान्एकद्विबहु
प्रथमाश्यामाचार्यः श्यामाचार्यौ श्यामाचार्याः
सम्बोधनम्श्यामाचार्य श्यामाचार्यौ श्यामाचार्याः
द्वितीयाश्यामाचार्यम् श्यामाचार्यौ श्यामाचार्यान्
तृतीयाश्यामाचार्येण श्यामाचार्याभ्याम् श्यामाचार्यैः श्यामाचार्येभिः
चतुर्थीश्यामाचार्याय श्यामाचार्याभ्याम् श्यामाचार्येभ्यः
पञ्चमीश्यामाचार्यात् श्यामाचार्याभ्याम् श्यामाचार्येभ्यः
षष्ठीश्यामाचार्यस्य श्यामाचार्ययोः श्यामाचार्याणाम्
सप्तमीश्यामाचार्ये श्यामाचार्ययोः श्यामाचार्येषु

समास श्यामाचार्य

अव्यय ॰श्यामाचार्यम् ॰श्यामाचार्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria