Declension table of śyāma

Deva

NeuterSingularDualPlural
Nominativeśyāmam śyāme śyāmāni
Vocativeśyāma śyāme śyāmāni
Accusativeśyāmam śyāme śyāmāni
Instrumentalśyāmena śyāmābhyām śyāmaiḥ
Dativeśyāmāya śyāmābhyām śyāmebhyaḥ
Ablativeśyāmāt śyāmābhyām śyāmebhyaḥ
Genitiveśyāmasya śyāmayoḥ śyāmānām
Locativeśyāme śyāmayoḥ śyāmeṣu

Compound śyāma -

Adverb -śyāmam -śyāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria