Declension table of ?śvetavārttākī

Deva

FeminineSingularDualPlural
Nominativeśvetavārttākī śvetavārttākyau śvetavārttākyaḥ
Vocativeśvetavārttāki śvetavārttākyau śvetavārttākyaḥ
Accusativeśvetavārttākīm śvetavārttākyau śvetavārttākīḥ
Instrumentalśvetavārttākyā śvetavārttākībhyām śvetavārttākībhiḥ
Dativeśvetavārttākyai śvetavārttākībhyām śvetavārttākībhyaḥ
Ablativeśvetavārttākyāḥ śvetavārttākībhyām śvetavārttākībhyaḥ
Genitiveśvetavārttākyāḥ śvetavārttākyoḥ śvetavārttākīnām
Locativeśvetavārttākyām śvetavārttākyoḥ śvetavārttākīṣu

Compound śvetavārttāki - śvetavārttākī -

Adverb -śvetavārttāki

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria