सुबन्तावली ?श्वेतवार्त्ताकी

Roma

स्त्रीएकद्विबहु
प्रथमाश्वेतवार्त्ताकी श्वेतवार्त्ताक्यौ श्वेतवार्त्ताक्यः
सम्बोधनम्श्वेतवार्त्ताकि श्वेतवार्त्ताक्यौ श्वेतवार्त्ताक्यः
द्वितीयाश्वेतवार्त्ताकीम् श्वेतवार्त्ताक्यौ श्वेतवार्त्ताकीः
तृतीयाश्वेतवार्त्ताक्या श्वेतवार्त्ताकीभ्याम् श्वेतवार्त्ताकीभिः
चतुर्थीश्वेतवार्त्ताक्यै श्वेतवार्त्ताकीभ्याम् श्वेतवार्त्ताकीभ्यः
पञ्चमीश्वेतवार्त्ताक्याः श्वेतवार्त्ताकीभ्याम् श्वेतवार्त्ताकीभ्यः
षष्ठीश्वेतवार्त्ताक्याः श्वेतवार्त्ताक्योः श्वेतवार्त्ताकीनाम्
सप्तमीश्वेतवार्त्ताक्याम् श्वेतवार्त्ताक्योः श्वेतवार्त्ताकीषु

समास श्वेतवार्त्ताकि श्वेतवार्त्ताकी

अव्यय ॰श्वेतवार्त्ताकि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria