Declension table of śvetavāhana

Deva

NeuterSingularDualPlural
Nominativeśvetavāhanam śvetavāhane śvetavāhanāni
Vocativeśvetavāhana śvetavāhane śvetavāhanāni
Accusativeśvetavāhanam śvetavāhane śvetavāhanāni
Instrumentalśvetavāhanena śvetavāhanābhyām śvetavāhanaiḥ
Dativeśvetavāhanāya śvetavāhanābhyām śvetavāhanebhyaḥ
Ablativeśvetavāhanāt śvetavāhanābhyām śvetavāhanebhyaḥ
Genitiveśvetavāhanasya śvetavāhanayoḥ śvetavāhanānām
Locativeśvetavāhane śvetavāhanayoḥ śvetavāhaneṣu

Compound śvetavāhana -

Adverb -śvetavāhanam -śvetavāhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria