Declension table of ?śvetacchattra

Deva

MasculineSingularDualPlural
Nominativeśvetacchattraḥ śvetacchattrau śvetacchattrāḥ
Vocativeśvetacchattra śvetacchattrau śvetacchattrāḥ
Accusativeśvetacchattram śvetacchattrau śvetacchattrān
Instrumentalśvetacchattreṇa śvetacchattrābhyām śvetacchattraiḥ śvetacchattrebhiḥ
Dativeśvetacchattrāya śvetacchattrābhyām śvetacchattrebhyaḥ
Ablativeśvetacchattrāt śvetacchattrābhyām śvetacchattrebhyaḥ
Genitiveśvetacchattrasya śvetacchattrayoḥ śvetacchattrāṇām
Locativeśvetacchattre śvetacchattrayoḥ śvetacchattreṣu

Compound śvetacchattra -

Adverb -śvetacchattram -śvetacchattrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria