सुबन्तावली ?श्वेतच्छत्त्र

Roma

पुमान्एकद्विबहु
प्रथमाश्वेतच्छत्त्रः श्वेतच्छत्त्रौ श्वेतच्छत्त्राः
सम्बोधनम्श्वेतच्छत्त्र श्वेतच्छत्त्रौ श्वेतच्छत्त्राः
द्वितीयाश्वेतच्छत्त्रम् श्वेतच्छत्त्रौ श्वेतच्छत्त्रान्
तृतीयाश्वेतच्छत्त्रेण श्वेतच्छत्त्राभ्याम् श्वेतच्छत्त्रैः श्वेतच्छत्त्रेभिः
चतुर्थीश्वेतच्छत्त्राय श्वेतच्छत्त्राभ्याम् श्वेतच्छत्त्रेभ्यः
पञ्चमीश्वेतच्छत्त्रात् श्वेतच्छत्त्राभ्याम् श्वेतच्छत्त्रेभ्यः
षष्ठीश्वेतच्छत्त्रस्य श्वेतच्छत्त्रयोः श्वेतच्छत्त्राणाम्
सप्तमीश्वेतच्छत्त्रे श्वेतच्छत्त्रयोः श्वेतच्छत्त्रेषु

समास श्वेतच्छत्त्र

अव्यय ॰श्वेतच्छत्त्रम् ॰श्वेतच्छत्त्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria