Declension table of śveta

Deva

NeuterSingularDualPlural
Nominativeśvetam śvete śvetāni
Vocativeśveta śvete śvetāni
Accusativeśvetam śvete śvetāni
Instrumentalśvetena śvetābhyām śvetaiḥ
Dativeśvetāya śvetābhyām śvetebhyaḥ
Ablativeśvetāt śvetābhyām śvetebhyaḥ
Genitiveśvetasya śvetayoḥ śvetānām
Locativeśvete śvetayoḥ śveteṣu

Compound śveta -

Adverb -śvetam -śvetāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria