Declension table of śveta

Deva

MasculineSingularDualPlural
Nominativeśvetaḥ śvetau śvetāḥ
Vocativeśveta śvetau śvetāḥ
Accusativeśvetam śvetau śvetān
Instrumentalśvetena śvetābhyām śvetaiḥ śvetebhiḥ
Dativeśvetāya śvetābhyām śvetebhyaḥ
Ablativeśvetāt śvetābhyām śvetebhyaḥ
Genitiveśvetasya śvetayoḥ śvetānām
Locativeśvete śvetayoḥ śveteṣu

Compound śveta -

Adverb -śvetam -śvetāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria