Declension table of śvavṛtti

Deva

MasculineSingularDualPlural
Nominativeśvavṛttiḥ śvavṛttī śvavṛttayaḥ
Vocativeśvavṛtte śvavṛttī śvavṛttayaḥ
Accusativeśvavṛttim śvavṛttī śvavṛttīn
Instrumentalśvavṛttinā śvavṛttibhyām śvavṛttibhiḥ
Dativeśvavṛttaye śvavṛttibhyām śvavṛttibhyaḥ
Ablativeśvavṛtteḥ śvavṛttibhyām śvavṛttibhyaḥ
Genitiveśvavṛtteḥ śvavṛttyoḥ śvavṛttīnām
Locativeśvavṛttau śvavṛttyoḥ śvavṛttiṣu

Compound śvavṛtti -

Adverb -śvavṛtti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria