Declension table of ?śvahata

Deva

NeuterSingularDualPlural
Nominativeśvahatam śvahate śvahatāni
Vocativeśvahata śvahate śvahatāni
Accusativeśvahatam śvahate śvahatāni
Instrumentalśvahatena śvahatābhyām śvahataiḥ
Dativeśvahatāya śvahatābhyām śvahatebhyaḥ
Ablativeśvahatāt śvahatābhyām śvahatebhyaḥ
Genitiveśvahatasya śvahatayoḥ śvahatānām
Locativeśvahate śvahatayoḥ śvahateṣu

Compound śvahata -

Adverb -śvahatam -śvahatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria