सुबन्तावली ?श्वहत

Roma

नपुंसकम्एकद्विबहु
प्रथमाश्वहतम् श्वहते श्वहतानि
सम्बोधनम्श्वहत श्वहते श्वहतानि
द्वितीयाश्वहतम् श्वहते श्वहतानि
तृतीयाश्वहतेन श्वहताभ्याम् श्वहतैः
चतुर्थीश्वहताय श्वहताभ्याम् श्वहतेभ्यः
पञ्चमीश्वहतात् श्वहताभ्याम् श्वहतेभ्यः
षष्ठीश्वहतस्य श्वहतयोः श्वहतानाम्
सप्तमीश्वहते श्वहतयोः श्वहतेषु

समास श्वहत

अव्यय ॰श्वहतम् ॰श्वहतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria