Declension table of ?śvagrahagṛhīta

Deva

MasculineSingularDualPlural
Nominativeśvagrahagṛhītaḥ śvagrahagṛhītau śvagrahagṛhītāḥ
Vocativeśvagrahagṛhīta śvagrahagṛhītau śvagrahagṛhītāḥ
Accusativeśvagrahagṛhītam śvagrahagṛhītau śvagrahagṛhītān
Instrumentalśvagrahagṛhītena śvagrahagṛhītābhyām śvagrahagṛhītaiḥ śvagrahagṛhītebhiḥ
Dativeśvagrahagṛhītāya śvagrahagṛhītābhyām śvagrahagṛhītebhyaḥ
Ablativeśvagrahagṛhītāt śvagrahagṛhītābhyām śvagrahagṛhītebhyaḥ
Genitiveśvagrahagṛhītasya śvagrahagṛhītayoḥ śvagrahagṛhītānām
Locativeśvagrahagṛhīte śvagrahagṛhītayoḥ śvagrahagṛhīteṣu

Compound śvagrahagṛhīta -

Adverb -śvagrahagṛhītam -śvagrahagṛhītāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria