सुबन्तावली ?श्वग्रहगृहीत

Roma

पुमान्एकद्विबहु
प्रथमाश्वग्रहगृहीतः श्वग्रहगृहीतौ श्वग्रहगृहीताः
सम्बोधनम्श्वग्रहगृहीत श्वग्रहगृहीतौ श्वग्रहगृहीताः
द्वितीयाश्वग्रहगृहीतम् श्वग्रहगृहीतौ श्वग्रहगृहीतान्
तृतीयाश्वग्रहगृहीतेन श्वग्रहगृहीताभ्याम् श्वग्रहगृहीतैः श्वग्रहगृहीतेभिः
चतुर्थीश्वग्रहगृहीताय श्वग्रहगृहीताभ्याम् श्वग्रहगृहीतेभ्यः
पञ्चमीश्वग्रहगृहीतात् श्वग्रहगृहीताभ्याम् श्वग्रहगृहीतेभ्यः
षष्ठीश्वग्रहगृहीतस्य श्वग्रहगृहीतयोः श्वग्रहगृहीतानाम्
सप्तमीश्वग्रहगृहीते श्वग्रहगृहीतयोः श्वग्रहगृहीतेषु

समास श्वग्रहगृहीत

अव्यय ॰श्वग्रहगृहीतम् ॰श्वग्रहगृहीतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria