Declension table of śvaghnin

Deva

MasculineSingularDualPlural
Nominativeśvaghnī śvaghninau śvaghninaḥ
Vocativeśvaghnin śvaghninau śvaghninaḥ
Accusativeśvaghninam śvaghninau śvaghninaḥ
Instrumentalśvaghninā śvaghnibhyām śvaghnibhiḥ
Dativeśvaghnine śvaghnibhyām śvaghnibhyaḥ
Ablativeśvaghninaḥ śvaghnibhyām śvaghnibhyaḥ
Genitiveśvaghninaḥ śvaghninoḥ śvaghninām
Locativeśvaghnini śvaghninoḥ śvaghniṣu

Compound śvaghni -

Adverb -śvaghni

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria