Declension table of ?śvagardabhapati

Deva

MasculineSingularDualPlural
Nominativeśvagardabhapatiḥ śvagardabhapatī śvagardabhapatayaḥ
Vocativeśvagardabhapate śvagardabhapatī śvagardabhapatayaḥ
Accusativeśvagardabhapatim śvagardabhapatī śvagardabhapatīn
Instrumentalśvagardabhapatinā śvagardabhapatibhyām śvagardabhapatibhiḥ
Dativeśvagardabhapataye śvagardabhapatibhyām śvagardabhapatibhyaḥ
Ablativeśvagardabhapateḥ śvagardabhapatibhyām śvagardabhapatibhyaḥ
Genitiveśvagardabhapateḥ śvagardabhapatyoḥ śvagardabhapatīnām
Locativeśvagardabhapatau śvagardabhapatyoḥ śvagardabhapatiṣu

Compound śvagardabhapati -

Adverb -śvagardabhapati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria