सुबन्तावली ?श्वगर्दभपति

Roma

पुमान्एकद्विबहु
प्रथमाश्वगर्दभपतिः श्वगर्दभपती श्वगर्दभपतयः
सम्बोधनम्श्वगर्दभपते श्वगर्दभपती श्वगर्दभपतयः
द्वितीयाश्वगर्दभपतिम् श्वगर्दभपती श्वगर्दभपतीन्
तृतीयाश्वगर्दभपतिना श्वगर्दभपतिभ्याम् श्वगर्दभपतिभिः
चतुर्थीश्वगर्दभपतये श्वगर्दभपतिभ्याम् श्वगर्दभपतिभ्यः
पञ्चमीश्वगर्दभपतेः श्वगर्दभपतिभ्याम् श्वगर्दभपतिभ्यः
षष्ठीश्वगर्दभपतेः श्वगर्दभपत्योः श्वगर्दभपतीनाम्
सप्तमीश्वगर्दभपतौ श्वगर्दभपत्योः श्वगर्दभपतिषु

समास श्वगर्दभपति

अव्यय ॰श्वगर्दभपति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria